E 402-21(1) Bhavānīśaṅkarāṣṭaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: E 402/21
Title: Bhavānīśaṅkarāṣṭaka
Dimensions: 20 x 8.7 cm x 13 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 402-21 MTM Inventory No.: 10923_002
Title Bhavānīśaṅkarāṣṭaka
Remarks a.k.a Bhavānyaṣṭaka
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Acknowledgement
Manuscript Details
Script Newari
Material Thyasaphu
State incomplete; slightly damaged
Size 20.0 x 8.7 cm
Folios 15
Lines per Folio 6–8
Foliation
Owner / Deliverer R. B. Kāyastha
Place of Deposit Kathmandu
Accession No. E 8304
Manuscript Features
001. Unknown (exps. 3t–8b)
002. Bhavānīśaṅkarāṣṭaka (exps. 10b–12t)
003. Durgākavaca (exps. 12t–17b)
The present text is complete. The folios are damaged on the sides, but with no loss of text.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||
†kharvaṃ sthūlataraṃ gajiṃ davannaraṃ vādaraṃ śurddaraṃ
prarasyāṃddaramadhūpamadhūdaro vyāroraragaṃ dhastharaṃ |
daṃtāghātavidāhitāhitaṃ janaṃ siṃdhūraśvabhākhitaṃ,
vadesairasutāsutaṃ ganapatisiddhipranaṃkamas† ||
śrīkaṃṭhe yasya rasakarālagaradaṃ gaṃgājaraṃ (!) mastake,
vāmāṃge girirājarājatanayā jāyābhavānī satī,
naṃdiskaṃdagatā dvīrājasahītaḥ (!) śrīviśvanāthaprabhū
kāsimaṃdirasaṃsthitaśivaguru deyā sadā maṃggaraṃ (!) ||
❖ oṃ namaḥ śrībhavānīśaṅkarābhyāṃ ||
cāmpeyagaurārddhaśarīrakāyai,
karppūragaurārddhaśarīrakāya ||
dhammillakāyai ca jatādharāya (!),
namaḥ śivāyai ca namaḥ śivāya || 1 || (exps. 10b1–11t2)
End
sarvvatīrtheṣu yat puṇyaṃ sarvvayajñeṣu yat phalaṃ
sarvvaśāstreṣu yat proktaṃ tat koṭiguṇitaṃ labhet || 9 || (exp. 12t1–3)
Colophon
iti śrīśaṅkarācāryyavilacita (!) śrībhavāniśaṅkarāṣṭakaṃ samāptaṃ ||
śubhaṃ (exp. 12t3)
Microfilm Details
Reel No. E 402/21b
Date of Filming 20-11-1977
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 01-05-2003
Bibliography