E 402-21(1) Bhavānīśaṅkarāṣṭaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: E 402/21
Title: Bhavānīśaṅkarāṣṭaka
Dimensions: 20 x 8.7 cm x 13 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. E 402-21 MTM Inventory No.: 10923_002

Title Bhavānīśaṅkarāṣṭaka

Remarks a.k.a Bhavānyaṣṭaka

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Acknowledgement

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete; slightly damaged

Size 20.0 x 8.7 cm

Folios 15

Lines per Folio 6–8

Foliation

Owner / Deliverer R. B. Kāyastha

Place of Deposit Kathmandu

Accession No. E 8304

Manuscript Features

001. Unknown (exps. 3t–8b)

002. Bhavānīśaṅkarāṣṭaka (exps. 10b–12t)

003. Durgākavaca (exps. 12t–17b)

The present text is complete. The folios are damaged on the sides, but with no loss of text.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||

†kharvaṃ sthūlataraṃ gajiṃ davannaraṃ vādaraṃ śurddaraṃ

prarasyāṃddaramadhūpamadhūdaro vyāroraragaṃ dhastharaṃ |

daṃtāghātavidāhitāhitaṃ janaṃ siṃdhūraśvabhākhitaṃ,

vadesairasutāsutaṃ ganapatisiddhipranaṃkamas† ||

śrīkaṃṭhe yasya rasakarālagaradaṃ gaṃgājaraṃ (!) mastake,

vāmāṃge girirājarājatanayā jāyābhavānī satī,

naṃdiskaṃdagatā dvīrājasahītaḥ (!) śrīviśvanāthaprabhū

kāsimaṃdirasaṃsthitaśivaguru deyā sadā maṃggaraṃ (!) ||

❖ oṃ namaḥ śrībhavānīśaṅkarābhyāṃ ||

cāmpeyagaurārddhaśarīrakāyai,

karppūragaurārddhaśarīrakāya ||

dhammillakāyai ca jatādharāya (!),

namaḥ śivāyai ca namaḥ śivāya || 1 || (exps. 10b1–11t2)

End

sarvvatīrtheṣu yat puṇyaṃ sarvvayajñeṣu yat phalaṃ

sarvvaśāstreṣu yat proktaṃ tat koṭiguṇitaṃ labhet || 9 || (exp. 12t1–3)

Colophon

iti śrīśaṅkarācāryyavilacita (!) śrībhavāniśaṅkarāṣṭakaṃ samāptaṃ ||

śubhaṃ (exp. 12t3)

Microfilm Details

Reel No. E 402/21b

Date of Filming 20-11-1977

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 01-05-2003

Bibliography